Declension table of ?suvijñāpakā

Deva

FeminineSingularDualPlural
Nominativesuvijñāpakā suvijñāpake suvijñāpakāḥ
Vocativesuvijñāpake suvijñāpake suvijñāpakāḥ
Accusativesuvijñāpakām suvijñāpake suvijñāpakāḥ
Instrumentalsuvijñāpakayā suvijñāpakābhyām suvijñāpakābhiḥ
Dativesuvijñāpakāyai suvijñāpakābhyām suvijñāpakābhyaḥ
Ablativesuvijñāpakāyāḥ suvijñāpakābhyām suvijñāpakābhyaḥ
Genitivesuvijñāpakāyāḥ suvijñāpakayoḥ suvijñāpakānām
Locativesuvijñāpakāyām suvijñāpakayoḥ suvijñāpakāsu

Adverb -suvijñāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria