Declension table of ?suvīraka

Deva

NeuterSingularDualPlural
Nominativesuvīrakam suvīrake suvīrakāṇi
Vocativesuvīraka suvīrake suvīrakāṇi
Accusativesuvīrakam suvīrake suvīrakāṇi
Instrumentalsuvīrakeṇa suvīrakābhyām suvīrakaiḥ
Dativesuvīrakāya suvīrakābhyām suvīrakebhyaḥ
Ablativesuvīrakāt suvīrakābhyām suvīrakebhyaḥ
Genitivesuvīrakasya suvīrakayoḥ suvīrakāṇām
Locativesuvīrake suvīrakayoḥ suvīrakeṣu

Compound suvīraka -

Adverb -suvīrakam -suvīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria