Declension table of ?suvīraja

Deva

NeuterSingularDualPlural
Nominativesuvīrajam suvīraje suvīrajāni
Vocativesuvīraja suvīraje suvīrajāni
Accusativesuvīrajam suvīraje suvīrajāni
Instrumentalsuvīrajena suvīrajābhyām suvīrajaiḥ
Dativesuvīrajāya suvīrajābhyām suvīrajebhyaḥ
Ablativesuvīrajāt suvīrajābhyām suvīrajebhyaḥ
Genitivesuvīrajasya suvīrajayoḥ suvīrajānām
Locativesuvīraje suvīrajayoḥ suvīrajeṣu

Compound suvīraja -

Adverb -suvīrajam -suvīrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria