Declension table of ?suvihita

Deva

NeuterSingularDualPlural
Nominativesuvihitam suvihite suvihitāni
Vocativesuvihita suvihite suvihitāni
Accusativesuvihitam suvihite suvihitāni
Instrumentalsuvihitena suvihitābhyām suvihitaiḥ
Dativesuvihitāya suvihitābhyām suvihitebhyaḥ
Ablativesuvihitāt suvihitābhyām suvihitebhyaḥ
Genitivesuvihitasya suvihitayoḥ suvihitānām
Locativesuvihite suvihitayoḥ suvihiteṣu

Compound suvihita -

Adverb -suvihitam -suvihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria