Declension table of ?suviguṇa

Deva

MasculineSingularDualPlural
Nominativesuviguṇaḥ suviguṇau suviguṇāḥ
Vocativesuviguṇa suviguṇau suviguṇāḥ
Accusativesuviguṇam suviguṇau suviguṇān
Instrumentalsuviguṇena suviguṇābhyām suviguṇaiḥ suviguṇebhiḥ
Dativesuviguṇāya suviguṇābhyām suviguṇebhyaḥ
Ablativesuviguṇāt suviguṇābhyām suviguṇebhyaḥ
Genitivesuviguṇasya suviguṇayoḥ suviguṇānām
Locativesuviguṇe suviguṇayoḥ suviguṇeṣu

Compound suviguṇa -

Adverb -suviguṇam -suviguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria