Declension table of ?suvigraha

Deva

NeuterSingularDualPlural
Nominativesuvigraham suvigrahe suvigrahāṇi
Vocativesuvigraha suvigrahe suvigrahāṇi
Accusativesuvigraham suvigrahe suvigrahāṇi
Instrumentalsuvigraheṇa suvigrahābhyām suvigrahaiḥ
Dativesuvigrahāya suvigrahābhyām suvigrahebhyaḥ
Ablativesuvigrahāt suvigrahābhyām suvigrahebhyaḥ
Genitivesuvigrahasya suvigrahayoḥ suvigrahāṇām
Locativesuvigrahe suvigrahayoḥ suvigraheṣu

Compound suvigraha -

Adverb -suvigraham -suvigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria