Declension table of ?suvidvas

Deva

NeuterSingularDualPlural
Nominativesuvidvat suviduṣī suvidvāṃsi
Vocativesuvidvat suviduṣī suvidvāṃsi
Accusativesuvidvat suviduṣī suvidvāṃsi
Instrumentalsuviduṣā suvidvadbhyām suvidvadbhiḥ
Dativesuviduṣe suvidvadbhyām suvidvadbhyaḥ
Ablativesuviduṣaḥ suvidvadbhyām suvidvadbhyaḥ
Genitivesuviduṣaḥ suviduṣoḥ suviduṣām
Locativesuviduṣi suviduṣoḥ suvidvatsu

Compound suvidvat -

Adverb -suvidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria