Declension table of ?suvidvas

Deva

MasculineSingularDualPlural
Nominativesuvidvān suvidvāṃsau suvidvāṃsaḥ
Vocativesuvidvan suvidvāṃsau suvidvāṃsaḥ
Accusativesuvidvāṃsam suvidvāṃsau suviduṣaḥ
Instrumentalsuviduṣā suvidvadbhyām suvidvadbhiḥ
Dativesuviduṣe suvidvadbhyām suvidvadbhyaḥ
Ablativesuviduṣaḥ suvidvadbhyām suvidvadbhyaḥ
Genitivesuviduṣaḥ suviduṣoḥ suviduṣām
Locativesuviduṣi suviduṣoḥ suvidvatsu

Compound suvidvat -

Adverb -suvidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria