Declension table of suvidita

Deva

NeuterSingularDualPlural
Nominativesuviditam suvidite suviditāni
Vocativesuvidita suvidite suviditāni
Accusativesuviditam suvidite suviditāni
Instrumentalsuviditena suviditābhyām suviditaiḥ
Dativesuviditāya suviditābhyām suviditebhyaḥ
Ablativesuviditāt suviditābhyām suviditebhyaḥ
Genitivesuviditasya suviditayoḥ suviditānām
Locativesuvidite suviditayoḥ suviditeṣu

Compound suvidita -

Adverb -suviditam -suviditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria