Declension table of ?suvidīrṇa

Deva

NeuterSingularDualPlural
Nominativesuvidīrṇam suvidīrṇe suvidīrṇāni
Vocativesuvidīrṇa suvidīrṇe suvidīrṇāni
Accusativesuvidīrṇam suvidīrṇe suvidīrṇāni
Instrumentalsuvidīrṇena suvidīrṇābhyām suvidīrṇaiḥ
Dativesuvidīrṇāya suvidīrṇābhyām suvidīrṇebhyaḥ
Ablativesuvidīrṇāt suvidīrṇābhyām suvidīrṇebhyaḥ
Genitivesuvidīrṇasya suvidīrṇayoḥ suvidīrṇānām
Locativesuvidīrṇe suvidīrṇayoḥ suvidīrṇeṣu

Compound suvidīrṇa -

Adverb -suvidīrṇam -suvidīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria