Declension table of ?suvidhāna

Deva

NeuterSingularDualPlural
Nominativesuvidhānam suvidhāne suvidhānāni
Vocativesuvidhāna suvidhāne suvidhānāni
Accusativesuvidhānam suvidhāne suvidhānāni
Instrumentalsuvidhānena suvidhānābhyām suvidhānaiḥ
Dativesuvidhānāya suvidhānābhyām suvidhānebhyaḥ
Ablativesuvidhānāt suvidhānābhyām suvidhānebhyaḥ
Genitivesuvidhānasya suvidhānayoḥ suvidhānānām
Locativesuvidhāne suvidhānayoḥ suvidhāneṣu

Compound suvidhāna -

Adverb -suvidhānam -suvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria