Declension table of ?suvidhāna

Deva

MasculineSingularDualPlural
Nominativesuvidhānaḥ suvidhānau suvidhānāḥ
Vocativesuvidhāna suvidhānau suvidhānāḥ
Accusativesuvidhānam suvidhānau suvidhānān
Instrumentalsuvidhānena suvidhānābhyām suvidhānaiḥ suvidhānebhiḥ
Dativesuvidhānāya suvidhānābhyām suvidhānebhyaḥ
Ablativesuvidhānāt suvidhānābhyām suvidhānebhyaḥ
Genitivesuvidhānasya suvidhānayoḥ suvidhānānām
Locativesuvidhāne suvidhānayoḥ suvidhāneṣu

Compound suvidhāna -

Adverb -suvidhānam -suvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria