Declension table of suvidha

Deva

MasculineSingularDualPlural
Nominativesuvidhaḥ suvidhau suvidhāḥ
Vocativesuvidha suvidhau suvidhāḥ
Accusativesuvidham suvidhau suvidhān
Instrumentalsuvidhena suvidhābhyām suvidhaiḥ suvidhebhiḥ
Dativesuvidhāya suvidhābhyām suvidhebhyaḥ
Ablativesuvidhāt suvidhābhyām suvidhebhyaḥ
Genitivesuvidhasya suvidhayoḥ suvidhānām
Locativesuvidhe suvidhayoḥ suvidheṣu

Compound suvidha -

Adverb -suvidham -suvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria