Declension table of ?suviddha

Deva

NeuterSingularDualPlural
Nominativesuviddham suviddhe suviddhāni
Vocativesuviddha suviddhe suviddhāni
Accusativesuviddham suviddhe suviddhāni
Instrumentalsuviddhena suviddhābhyām suviddhaiḥ
Dativesuviddhāya suviddhābhyām suviddhebhyaḥ
Ablativesuviddhāt suviddhābhyām suviddhebhyaḥ
Genitivesuviddhasya suviddhayoḥ suviddhānām
Locativesuviddhe suviddhayoḥ suviddheṣu

Compound suviddha -

Adverb -suviddham -suviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria