Declension table of ?suviddha

Deva

MasculineSingularDualPlural
Nominativesuviddhaḥ suviddhau suviddhāḥ
Vocativesuviddha suviddhau suviddhāḥ
Accusativesuviddham suviddhau suviddhān
Instrumentalsuviddhena suviddhābhyām suviddhaiḥ suviddhebhiḥ
Dativesuviddhāya suviddhābhyām suviddhebhyaḥ
Ablativesuviddhāt suviddhābhyām suviddhebhyaḥ
Genitivesuviddhasya suviddhayoḥ suviddhānām
Locativesuviddhe suviddhayoḥ suviddheṣu

Compound suviddha -

Adverb -suviddham -suviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria