Declension table of ?suvidalla

Deva

NeuterSingularDualPlural
Nominativesuvidallam suvidalle suvidallāni
Vocativesuvidalla suvidalle suvidallāni
Accusativesuvidallam suvidalle suvidallāni
Instrumentalsuvidallena suvidallābhyām suvidallaiḥ
Dativesuvidallāya suvidallābhyām suvidallebhyaḥ
Ablativesuvidallāt suvidallābhyām suvidallebhyaḥ
Genitivesuvidallasya suvidallayoḥ suvidallānām
Locativesuvidalle suvidallayoḥ suvidalleṣu

Compound suvidalla -

Adverb -suvidallam -suvidallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria