Declension table of ?suvicakṣaṇā

Deva

FeminineSingularDualPlural
Nominativesuvicakṣaṇā suvicakṣaṇe suvicakṣaṇāḥ
Vocativesuvicakṣaṇe suvicakṣaṇe suvicakṣaṇāḥ
Accusativesuvicakṣaṇām suvicakṣaṇe suvicakṣaṇāḥ
Instrumentalsuvicakṣaṇayā suvicakṣaṇābhyām suvicakṣaṇābhiḥ
Dativesuvicakṣaṇāyai suvicakṣaṇābhyām suvicakṣaṇābhyaḥ
Ablativesuvicakṣaṇāyāḥ suvicakṣaṇābhyām suvicakṣaṇābhyaḥ
Genitivesuvicakṣaṇāyāḥ suvicakṣaṇayoḥ suvicakṣaṇānām
Locativesuvicakṣaṇāyām suvicakṣaṇayoḥ suvicakṣaṇāsu

Adverb -suvicakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria