Declension table of ?suvicakṣaṇa

Deva

MasculineSingularDualPlural
Nominativesuvicakṣaṇaḥ suvicakṣaṇau suvicakṣaṇāḥ
Vocativesuvicakṣaṇa suvicakṣaṇau suvicakṣaṇāḥ
Accusativesuvicakṣaṇam suvicakṣaṇau suvicakṣaṇān
Instrumentalsuvicakṣaṇena suvicakṣaṇābhyām suvicakṣaṇaiḥ suvicakṣaṇebhiḥ
Dativesuvicakṣaṇāya suvicakṣaṇābhyām suvicakṣaṇebhyaḥ
Ablativesuvicakṣaṇāt suvicakṣaṇābhyām suvicakṣaṇebhyaḥ
Genitivesuvicakṣaṇasya suvicakṣaṇayoḥ suvicakṣaṇānām
Locativesuvicakṣaṇe suvicakṣaṇayoḥ suvicakṣaṇeṣu

Compound suvicakṣaṇa -

Adverb -suvicakṣaṇam -suvicakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria