Declension table of ?suvibhīṣaṇā

Deva

FeminineSingularDualPlural
Nominativesuvibhīṣaṇā suvibhīṣaṇe suvibhīṣaṇāḥ
Vocativesuvibhīṣaṇe suvibhīṣaṇe suvibhīṣaṇāḥ
Accusativesuvibhīṣaṇām suvibhīṣaṇe suvibhīṣaṇāḥ
Instrumentalsuvibhīṣaṇayā suvibhīṣaṇābhyām suvibhīṣaṇābhiḥ
Dativesuvibhīṣaṇāyai suvibhīṣaṇābhyām suvibhīṣaṇābhyaḥ
Ablativesuvibhīṣaṇāyāḥ suvibhīṣaṇābhyām suvibhīṣaṇābhyaḥ
Genitivesuvibhīṣaṇāyāḥ suvibhīṣaṇayoḥ suvibhīṣaṇānām
Locativesuvibhīṣaṇāyām suvibhīṣaṇayoḥ suvibhīṣaṇāsu

Adverb -suvibhīṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria