Declension table of ?suvibhaktatā

Deva

FeminineSingularDualPlural
Nominativesuvibhaktatā suvibhaktate suvibhaktatāḥ
Vocativesuvibhaktate suvibhaktate suvibhaktatāḥ
Accusativesuvibhaktatām suvibhaktate suvibhaktatāḥ
Instrumentalsuvibhaktatayā suvibhaktatābhyām suvibhaktatābhiḥ
Dativesuvibhaktatāyai suvibhaktatābhyām suvibhaktatābhyaḥ
Ablativesuvibhaktatāyāḥ suvibhaktatābhyām suvibhaktatābhyaḥ
Genitivesuvibhaktatāyāḥ suvibhaktatayoḥ suvibhaktatānām
Locativesuvibhaktatāyām suvibhaktatayoḥ suvibhaktatāsu

Adverb -suvibhaktatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria