Declension table of ?suvibhaktagātrā

Deva

FeminineSingularDualPlural
Nominativesuvibhaktagātrā suvibhaktagātre suvibhaktagātrāḥ
Vocativesuvibhaktagātre suvibhaktagātre suvibhaktagātrāḥ
Accusativesuvibhaktagātrām suvibhaktagātre suvibhaktagātrāḥ
Instrumentalsuvibhaktagātrayā suvibhaktagātrābhyām suvibhaktagātrābhiḥ
Dativesuvibhaktagātrāyai suvibhaktagātrābhyām suvibhaktagātrābhyaḥ
Ablativesuvibhaktagātrāyāḥ suvibhaktagātrābhyām suvibhaktagātrābhyaḥ
Genitivesuvibhaktagātrāyāḥ suvibhaktagātrayoḥ suvibhaktagātrāṇām
Locativesuvibhaktagātrāyām suvibhaktagātrayoḥ suvibhaktagātrāsu

Adverb -suvibhaktagātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria