Declension table of ?suvibhaktānavadyāngī

Deva

FeminineSingularDualPlural
Nominativesuvibhaktānavadyāngī suvibhaktānavadyāngyau suvibhaktānavadyāngyaḥ
Vocativesuvibhaktānavadyāngi suvibhaktānavadyāngyau suvibhaktānavadyāngyaḥ
Accusativesuvibhaktānavadyāngīm suvibhaktānavadyāngyau suvibhaktānavadyāngīḥ
Instrumentalsuvibhaktānavadyāngyā suvibhaktānavadyāngībhyām suvibhaktānavadyāngībhiḥ
Dativesuvibhaktānavadyāngyai suvibhaktānavadyāngībhyām suvibhaktānavadyāngībhyaḥ
Ablativesuvibhaktānavadyāngyāḥ suvibhaktānavadyāngībhyām suvibhaktānavadyāngībhyaḥ
Genitivesuvibhaktānavadyāngyāḥ suvibhaktānavadyāngyoḥ suvibhaktānavadyāngīnām
Locativesuvibhaktānavadyāngyām suvibhaktānavadyāngyoḥ suvibhaktānavadyāngīṣu

Compound suvibhaktānavadyāngi - suvibhaktānavadyāngī -

Adverb -suvibhaktānavadyāngi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria