Declension table of ?suvibhaktā

Deva

FeminineSingularDualPlural
Nominativesuvibhaktā suvibhakte suvibhaktāḥ
Vocativesuvibhakte suvibhakte suvibhaktāḥ
Accusativesuvibhaktām suvibhakte suvibhaktāḥ
Instrumentalsuvibhaktayā suvibhaktābhyām suvibhaktābhiḥ
Dativesuvibhaktāyai suvibhaktābhyām suvibhaktābhyaḥ
Ablativesuvibhaktāyāḥ suvibhaktābhyām suvibhaktābhyaḥ
Genitivesuvibhaktāyāḥ suvibhaktayoḥ suvibhaktānām
Locativesuvibhaktāyām suvibhaktayoḥ suvibhaktāsu

Adverb -suvibhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria