Declension table of ?suvibhātā

Deva

FeminineSingularDualPlural
Nominativesuvibhātā suvibhāte suvibhātāḥ
Vocativesuvibhāte suvibhāte suvibhātāḥ
Accusativesuvibhātām suvibhāte suvibhātāḥ
Instrumentalsuvibhātayā suvibhātābhyām suvibhātābhiḥ
Dativesuvibhātāyai suvibhātābhyām suvibhātābhyaḥ
Ablativesuvibhātāyāḥ suvibhātābhyām suvibhātābhyaḥ
Genitivesuvibhātāyāḥ suvibhātayoḥ suvibhātānām
Locativesuvibhātāyām suvibhātayoḥ suvibhātāsu

Adverb -suvibhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria