Declension table of ?suviṣāṇā

Deva

FeminineSingularDualPlural
Nominativesuviṣāṇā suviṣāṇe suviṣāṇāḥ
Vocativesuviṣāṇe suviṣāṇe suviṣāṇāḥ
Accusativesuviṣāṇām suviṣāṇe suviṣāṇāḥ
Instrumentalsuviṣāṇayā suviṣāṇābhyām suviṣāṇābhiḥ
Dativesuviṣāṇāyai suviṣāṇābhyām suviṣāṇābhyaḥ
Ablativesuviṣāṇāyāḥ suviṣāṇābhyām suviṣāṇābhyaḥ
Genitivesuviṣāṇāyāḥ suviṣāṇayoḥ suviṣāṇānām
Locativesuviṣāṇāyām suviṣāṇayoḥ suviṣāṇāsu

Adverb -suviṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria