Declension table of ?suviṣāṇa

Deva

MasculineSingularDualPlural
Nominativesuviṣāṇaḥ suviṣāṇau suviṣāṇāḥ
Vocativesuviṣāṇa suviṣāṇau suviṣāṇāḥ
Accusativesuviṣāṇam suviṣāṇau suviṣāṇān
Instrumentalsuviṣāṇena suviṣāṇābhyām suviṣāṇaiḥ suviṣāṇebhiḥ
Dativesuviṣāṇāya suviṣāṇābhyām suviṣāṇebhyaḥ
Ablativesuviṣāṇāt suviṣāṇābhyām suviṣāṇebhyaḥ
Genitivesuviṣāṇasya suviṣāṇayoḥ suviṣāṇānām
Locativesuviṣāṇe suviṣāṇayoḥ suviṣāṇeṣu

Compound suviṣāṇa -

Adverb -suviṣāṇam -suviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria