Declension table of ?suviṣaṇṇa

Deva

NeuterSingularDualPlural
Nominativesuviṣaṇṇam suviṣaṇṇe suviṣaṇṇāni
Vocativesuviṣaṇṇa suviṣaṇṇe suviṣaṇṇāni
Accusativesuviṣaṇṇam suviṣaṇṇe suviṣaṇṇāni
Instrumentalsuviṣaṇṇena suviṣaṇṇābhyām suviṣaṇṇaiḥ
Dativesuviṣaṇṇāya suviṣaṇṇābhyām suviṣaṇṇebhyaḥ
Ablativesuviṣaṇṇāt suviṣaṇṇābhyām suviṣaṇṇebhyaḥ
Genitivesuviṣaṇṇasya suviṣaṇṇayoḥ suviṣaṇṇānām
Locativesuviṣaṇṇe suviṣaṇṇayoḥ suviṣaṇṇeṣu

Compound suviṣaṇṇa -

Adverb -suviṣaṇṇam -suviṣaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria