Declension table of ?suviṣṭhita

Deva

NeuterSingularDualPlural
Nominativesuviṣṭhitam suviṣṭhite suviṣṭhitāni
Vocativesuviṣṭhita suviṣṭhite suviṣṭhitāni
Accusativesuviṣṭhitam suviṣṭhite suviṣṭhitāni
Instrumentalsuviṣṭhitena suviṣṭhitābhyām suviṣṭhitaiḥ
Dativesuviṣṭhitāya suviṣṭhitābhyām suviṣṭhitebhyaḥ
Ablativesuviṣṭhitāt suviṣṭhitābhyām suviṣṭhitebhyaḥ
Genitivesuviṣṭhitasya suviṣṭhitayoḥ suviṣṭhitānām
Locativesuviṣṭhite suviṣṭhitayoḥ suviṣṭhiteṣu

Compound suviṣṭhita -

Adverb -suviṣṭhitam -suviṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria