Declension table of ?suvema

Deva

NeuterSingularDualPlural
Nominativesuvemam suveme suvemāni
Vocativesuvema suveme suvemāni
Accusativesuvemam suveme suvemāni
Instrumentalsuvemena suvemābhyām suvemaiḥ
Dativesuvemāya suvemābhyām suvemebhyaḥ
Ablativesuvemāt suvemābhyām suvemebhyaḥ
Genitivesuvemasya suvemayoḥ suvemānām
Locativesuveme suvemayoḥ suvemeṣu

Compound suvema -

Adverb -suvemam -suvemāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria