Declension table of ?suvega

Deva

NeuterSingularDualPlural
Nominativesuvegam suvege suvegāni
Vocativesuvega suvege suvegāni
Accusativesuvegam suvege suvegāni
Instrumentalsuvegena suvegābhyām suvegaiḥ
Dativesuvegāya suvegābhyām suvegebhyaḥ
Ablativesuvegāt suvegābhyām suvegebhyaḥ
Genitivesuvegasya suvegayoḥ suvegānām
Locativesuvege suvegayoḥ suvegeṣu

Compound suvega -

Adverb -suvegam -suvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria