Declension table of ?suvega

Deva

MasculineSingularDualPlural
Nominativesuvegaḥ suvegau suvegāḥ
Vocativesuvega suvegau suvegāḥ
Accusativesuvegam suvegau suvegān
Instrumentalsuvegena suvegābhyām suvegaiḥ suvegebhiḥ
Dativesuvegāya suvegābhyām suvegebhyaḥ
Ablativesuvegāt suvegābhyām suvegebhyaḥ
Genitivesuvegasya suvegayoḥ suvegānām
Locativesuvege suvegayoḥ suvegeṣu

Compound suvega -

Adverb -suvegam -suvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria