Declension table of ?suvedanā

Deva

FeminineSingularDualPlural
Nominativesuvedanā suvedane suvedanāḥ
Vocativesuvedane suvedane suvedanāḥ
Accusativesuvedanām suvedane suvedanāḥ
Instrumentalsuvedanayā suvedanābhyām suvedanābhiḥ
Dativesuvedanāyai suvedanābhyām suvedanābhyaḥ
Ablativesuvedanāyāḥ suvedanābhyām suvedanābhyaḥ
Genitivesuvedanāyāḥ suvedanayoḥ suvedanānām
Locativesuvedanāyām suvedanayoḥ suvedanāsu

Adverb -suvedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria