Declension table of ?suvedā

Deva

FeminineSingularDualPlural
Nominativesuvedā suvede suvedāḥ
Vocativesuvede suvede suvedāḥ
Accusativesuvedām suvede suvedāḥ
Instrumentalsuvedayā suvedābhyām suvedābhiḥ
Dativesuvedāyai suvedābhyām suvedābhyaḥ
Ablativesuvedāyāḥ suvedābhyām suvedābhyaḥ
Genitivesuvedāyāḥ suvedayoḥ suvedānām
Locativesuvedāyām suvedayoḥ suvedāsu

Adverb -suvedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria