Declension table of ?suveda

Deva

NeuterSingularDualPlural
Nominativesuvedam suvede suvedāni
Vocativesuveda suvede suvedāni
Accusativesuvedam suvede suvedāni
Instrumentalsuvedena suvedābhyām suvedaiḥ
Dativesuvedāya suvedābhyām suvedebhyaḥ
Ablativesuvedāt suvedābhyām suvedebhyaḥ
Genitivesuvedasya suvedayoḥ suvedānām
Locativesuvede suvedayoḥ suvedeṣu

Compound suveda -

Adverb -suvedam -suvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria