Declension table of ?suveṣavatā

Deva

FeminineSingularDualPlural
Nominativesuveṣavatā suveṣavate suveṣavatāḥ
Vocativesuveṣavate suveṣavate suveṣavatāḥ
Accusativesuveṣavatām suveṣavate suveṣavatāḥ
Instrumentalsuveṣavatayā suveṣavatābhyām suveṣavatābhiḥ
Dativesuveṣavatāyai suveṣavatābhyām suveṣavatābhyaḥ
Ablativesuveṣavatāyāḥ suveṣavatābhyām suveṣavatābhyaḥ
Genitivesuveṣavatāyāḥ suveṣavatayoḥ suveṣavatānām
Locativesuveṣavatāyām suveṣavatayoḥ suveṣavatāsu

Adverb -suveṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria