Declension table of ?suveṣavat

Deva

MasculineSingularDualPlural
Nominativesuveṣavān suveṣavantau suveṣavantaḥ
Vocativesuveṣavan suveṣavantau suveṣavantaḥ
Accusativesuveṣavantam suveṣavantau suveṣavataḥ
Instrumentalsuveṣavatā suveṣavadbhyām suveṣavadbhiḥ
Dativesuveṣavate suveṣavadbhyām suveṣavadbhyaḥ
Ablativesuveṣavataḥ suveṣavadbhyām suveṣavadbhyaḥ
Genitivesuveṣavataḥ suveṣavatoḥ suveṣavatām
Locativesuveṣavati suveṣavatoḥ suveṣavatsu

Compound suveṣavat -

Adverb -suveṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria