Declension table of ?suveṣatā

Deva

FeminineSingularDualPlural
Nominativesuveṣatā suveṣate suveṣatāḥ
Vocativesuveṣate suveṣate suveṣatāḥ
Accusativesuveṣatām suveṣate suveṣatāḥ
Instrumentalsuveṣatayā suveṣatābhyām suveṣatābhiḥ
Dativesuveṣatāyai suveṣatābhyām suveṣatābhyaḥ
Ablativesuveṣatāyāḥ suveṣatābhyām suveṣatābhyaḥ
Genitivesuveṣatāyāḥ suveṣatayoḥ suveṣatānām
Locativesuveṣatāyām suveṣatayoḥ suveṣatāsu

Adverb -suveṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria