Declension table of ?suveṣadharā

Deva

FeminineSingularDualPlural
Nominativesuveṣadharā suveṣadhare suveṣadharāḥ
Vocativesuveṣadhare suveṣadhare suveṣadharāḥ
Accusativesuveṣadharām suveṣadhare suveṣadharāḥ
Instrumentalsuveṣadharayā suveṣadharābhyām suveṣadharābhiḥ
Dativesuveṣadharāyai suveṣadharābhyām suveṣadharābhyaḥ
Ablativesuveṣadharāyāḥ suveṣadharābhyām suveṣadharābhyaḥ
Genitivesuveṣadharāyāḥ suveṣadharayoḥ suveṣadharāṇām
Locativesuveṣadharāyām suveṣadharayoḥ suveṣadharāsu

Adverb -suveṣadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria