Declension table of ?suveṣa

Deva

MasculineSingularDualPlural
Nominativesuveṣaḥ suveṣau suveṣāḥ
Vocativesuveṣa suveṣau suveṣāḥ
Accusativesuveṣam suveṣau suveṣān
Instrumentalsuveṣeṇa suveṣābhyām suveṣaiḥ suveṣebhiḥ
Dativesuveṣāya suveṣābhyām suveṣebhyaḥ
Ablativesuveṣāt suveṣābhyām suveṣebhyaḥ
Genitivesuveṣasya suveṣayoḥ suveṣāṇām
Locativesuveṣe suveṣayoḥ suveṣeṣu

Compound suveṣa -

Adverb -suveṣam -suveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria