Declension table of ?suvaśya

Deva

MasculineSingularDualPlural
Nominativesuvaśyaḥ suvaśyau suvaśyāḥ
Vocativesuvaśya suvaśyau suvaśyāḥ
Accusativesuvaśyam suvaśyau suvaśyān
Instrumentalsuvaśyena suvaśyābhyām suvaśyaiḥ suvaśyebhiḥ
Dativesuvaśyāya suvaśyābhyām suvaśyebhyaḥ
Ablativesuvaśyāt suvaśyābhyām suvaśyebhyaḥ
Genitivesuvaśyasya suvaśyayoḥ suvaśyānām
Locativesuvaśye suvaśyayoḥ suvaśyeṣu

Compound suvaśya -

Adverb -suvaśyam -suvaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria