Declension table of ?suvaśa

Deva

MasculineSingularDualPlural
Nominativesuvaśaḥ suvaśau suvaśāḥ
Vocativesuvaśa suvaśau suvaśāḥ
Accusativesuvaśam suvaśau suvaśān
Instrumentalsuvaśena suvaśābhyām suvaśaiḥ suvaśebhiḥ
Dativesuvaśāya suvaśābhyām suvaśebhyaḥ
Ablativesuvaśāt suvaśābhyām suvaśebhyaḥ
Genitivesuvaśasya suvaśayoḥ suvaśānām
Locativesuvaśe suvaśayoḥ suvaśeṣu

Compound suvaśa -

Adverb -suvaśam -suvaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria