Declension table of ?suvastusampadā

Deva

FeminineSingularDualPlural
Nominativesuvastusampadā suvastusampade suvastusampadāḥ
Vocativesuvastusampade suvastusampade suvastusampadāḥ
Accusativesuvastusampadām suvastusampade suvastusampadāḥ
Instrumentalsuvastusampadayā suvastusampadābhyām suvastusampadābhiḥ
Dativesuvastusampadāyai suvastusampadābhyām suvastusampadābhyaḥ
Ablativesuvastusampadāyāḥ suvastusampadābhyām suvastusampadābhyaḥ
Genitivesuvastusampadāyāḥ suvastusampadayoḥ suvastusampadānām
Locativesuvastusampadāyām suvastusampadayoḥ suvastusampadāsu

Adverb -suvastusampadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria