Declension table of ?suvasantaka

Deva

MasculineSingularDualPlural
Nominativesuvasantakaḥ suvasantakau suvasantakāḥ
Vocativesuvasantaka suvasantakau suvasantakāḥ
Accusativesuvasantakam suvasantakau suvasantakān
Instrumentalsuvasantakena suvasantakābhyām suvasantakaiḥ suvasantakebhiḥ
Dativesuvasantakāya suvasantakābhyām suvasantakebhyaḥ
Ablativesuvasantakāt suvasantakābhyām suvasantakebhyaḥ
Genitivesuvasantakasya suvasantakayoḥ suvasantakānām
Locativesuvasantake suvasantakayoḥ suvasantakeṣu

Compound suvasantaka -

Adverb -suvasantakam -suvasantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria