Declension table of ?suvasanta

Deva

MasculineSingularDualPlural
Nominativesuvasantaḥ suvasantau suvasantāḥ
Vocativesuvasanta suvasantau suvasantāḥ
Accusativesuvasantam suvasantau suvasantān
Instrumentalsuvasantena suvasantābhyām suvasantaiḥ suvasantebhiḥ
Dativesuvasantāya suvasantābhyām suvasantebhyaḥ
Ablativesuvasantāt suvasantābhyām suvasantebhyaḥ
Genitivesuvasantasya suvasantayoḥ suvasantānām
Locativesuvasante suvasantayoḥ suvasanteṣu

Compound suvasanta -

Adverb -suvasantam -suvasantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria