Declension table of ?suvarvat

Deva

MasculineSingularDualPlural
Nominativesuvarvān suvarvantau suvarvantaḥ
Vocativesuvarvan suvarvantau suvarvantaḥ
Accusativesuvarvantam suvarvantau suvarvataḥ
Instrumentalsuvarvatā suvarvadbhyām suvarvadbhiḥ
Dativesuvarvate suvarvadbhyām suvarvadbhyaḥ
Ablativesuvarvataḥ suvarvadbhyām suvarvadbhyaḥ
Genitivesuvarvataḥ suvarvatoḥ suvarvatām
Locativesuvarvati suvarvatoḥ suvarvatsu

Compound suvarvat -

Adverb -suvarvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria