Declension table of ?suvarūthin

Deva

MasculineSingularDualPlural
Nominativesuvarūthī suvarūthinau suvarūthinaḥ
Vocativesuvarūthin suvarūthinau suvarūthinaḥ
Accusativesuvarūthinam suvarūthinau suvarūthinaḥ
Instrumentalsuvarūthinā suvarūthibhyām suvarūthibhiḥ
Dativesuvarūthine suvarūthibhyām suvarūthibhyaḥ
Ablativesuvarūthinaḥ suvarūthibhyām suvarūthibhyaḥ
Genitivesuvarūthinaḥ suvarūthinoḥ suvarūthinām
Locativesuvarūthini suvarūthinoḥ suvarūthiṣu

Compound suvarūthi -

Adverb -suvarūthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria