Declension table of ?suvarūtha

Deva

NeuterSingularDualPlural
Nominativesuvarūtham suvarūthe suvarūthāni
Vocativesuvarūtha suvarūthe suvarūthāni
Accusativesuvarūtham suvarūthe suvarūthāni
Instrumentalsuvarūthena suvarūthābhyām suvarūthaiḥ
Dativesuvarūthāya suvarūthābhyām suvarūthebhyaḥ
Ablativesuvarūthāt suvarūthābhyām suvarūthebhyaḥ
Genitivesuvarūthasya suvarūthayoḥ suvarūthānām
Locativesuvarūthe suvarūthayoḥ suvarūtheṣu

Compound suvarūtha -

Adverb -suvarūtham -suvarūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria