Declension table of ?suvartman

Deva

NeuterSingularDualPlural
Nominativesuvartma suvartmanī suvartmāni
Vocativesuvartman suvartma suvartmanī suvartmāni
Accusativesuvartma suvartmanī suvartmāni
Instrumentalsuvartmanā suvartmabhyām suvartmabhiḥ
Dativesuvartmane suvartmabhyām suvartmabhyaḥ
Ablativesuvartmanaḥ suvartmabhyām suvartmabhyaḥ
Genitivesuvartmanaḥ suvartmanoḥ suvartmanām
Locativesuvartmani suvartmanoḥ suvartmasu

Compound suvartma -

Adverb -suvartma -suvartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria