Declension table of ?suvartman

Deva

MasculineSingularDualPlural
Nominativesuvartmā suvartmānau suvartmānaḥ
Vocativesuvartman suvartmānau suvartmānaḥ
Accusativesuvartmānam suvartmānau suvartmanaḥ
Instrumentalsuvartmanā suvartmabhyām suvartmabhiḥ
Dativesuvartmane suvartmabhyām suvartmabhyaḥ
Ablativesuvartmanaḥ suvartmabhyām suvartmabhyaḥ
Genitivesuvartmanaḥ suvartmanoḥ suvartmanām
Locativesuvartmani suvartmanoḥ suvartmasu

Compound suvartma -

Adverb -suvartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria