Declension table of ?suvartitā

Deva

FeminineSingularDualPlural
Nominativesuvartitā suvartite suvartitāḥ
Vocativesuvartite suvartite suvartitāḥ
Accusativesuvartitām suvartite suvartitāḥ
Instrumentalsuvartitayā suvartitābhyām suvartitābhiḥ
Dativesuvartitāyai suvartitābhyām suvartitābhyaḥ
Ablativesuvartitāyāḥ suvartitābhyām suvartitābhyaḥ
Genitivesuvartitāyāḥ suvartitayoḥ suvartitānām
Locativesuvartitāyām suvartitayoḥ suvartitāsu

Adverb -suvartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria